एधितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एधितव्यः
एधितव्यौ
एधितव्याः
सम्बोधन
एधितव्य
एधितव्यौ
एधितव्याः
द्वितीया
एधितव्यम्
एधितव्यौ
एधितव्यान्
तृतीया
एधितव्येन
एधितव्याभ्याम्
एधितव्यैः
चतुर्थी
एधितव्याय
एधितव्याभ्याम्
एधितव्येभ्यः
पञ्चमी
एधितव्यात् / एधितव्याद्
एधितव्याभ्याम्
एधितव्येभ्यः
षष्ठी
एधितव्यस्य
एधितव्ययोः
एधितव्यानाम्
सप्तमी
एधितव्ये
एधितव्ययोः
एधितव्येषु
 
एक
द्वि
बहु
प्रथमा
एधितव्यः
एधितव्यौ
एधितव्याः
सम्बोधन
एधितव्य
एधितव्यौ
एधितव्याः
द्वितीया
एधितव्यम्
एधितव्यौ
एधितव्यान्
तृतीया
एधितव्येन
एधितव्याभ्याम्
एधितव्यैः
चतुर्थी
एधितव्याय
एधितव्याभ्याम्
एधितव्येभ्यः
पञ्चमी
एधितव्यात् / एधितव्याद्
एधितव्याभ्याम्
एधितव्येभ्यः
षष्ठी
एधितव्यस्य
एधितव्ययोः
एधितव्यानाम्
सप्तमी
एधितव्ये
एधितव्ययोः
एधितव्येषु


अन्याः