एधक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एधकः
एधकौ
एधकाः
सम्बोधन
एधक
एधकौ
एधकाः
द्वितीया
एधकम्
एधकौ
एधकान्
तृतीया
एधकेन
एधकाभ्याम्
एधकैः
चतुर्थी
एधकाय
एधकाभ्याम्
एधकेभ्यः
पञ्चमी
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
षष्ठी
एधकस्य
एधकयोः
एधकानाम्
सप्तमी
एधके
एधकयोः
एधकेषु
 
एक
द्वि
बहु
प्रथमा
एधकः
एधकौ
एधकाः
सम्बोधन
एधक
एधकौ
एधकाः
द्वितीया
एधकम्
एधकौ
एधकान्
तृतीया
एधकेन
एधकाभ्याम्
एधकैः
चतुर्थी
एधकाय
एधकाभ्याम्
एधकेभ्यः
पञ्चमी
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
षष्ठी
एधकस्य
एधकयोः
एधकानाम्
सप्तमी
एधके
एधकयोः
एधकेषु


अन्याः