एतावत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एतावत् / एतावद्
एतावती
एतावन्ति
सम्बोधन
एतावत् / एतावद्
एतावती
एतावन्ति
द्वितीया
एतावत् / एतावद्
एतावती
एतावन्ति
तृतीया
एतावता
एतावद्भ्याम्
एतावद्भिः
चतुर्थी
एतावते
एतावद्भ्याम्
एतावद्भ्यः
पञ्चमी
एतावतः
एतावद्भ्याम्
एतावद्भ्यः
षष्ठी
एतावतः
एतावतोः
एतावताम्
सप्तमी
एतावति
एतावतोः
एतावत्सु
 
एक
द्वि
बहु
प्रथमा
एतावत् / एतावद्
एतावती
एतावन्ति
सम्बोधन
एतावत् / एतावद्
एतावती
एतावन्ति
द्वितीया
एतावत् / एतावद्
एतावती
एतावन्ति
तृतीया
एतावता
एतावद्भ्याम्
एतावद्भिः
चतुर्थी
एतावते
एतावद्भ्याम्
एतावद्भ्यः
पञ्चमी
एतावतः
एतावद्भ्याम्
एतावद्भ्यः
षष्ठी
एतावतः
एतावतोः
एतावताम्
सप्तमी
एतावति
एतावतोः
एतावत्सु


अन्याः