एठितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एठितृ
एठितृणी
एठितॄणि
सम्बोधन
एठितः / एठितृ
एठितृणी
एठितॄणि
द्वितीया
एठितृ
एठितृणी
एठितॄणि
तृतीया
एठित्रा / एठितृणा
एठितृभ्याम्
एठितृभिः
चतुर्थी
एठित्रे / एठितृणे
एठितृभ्याम्
एठितृभ्यः
पञ्चमी
एठितुः / एठितृणः
एठितृभ्याम्
एठितृभ्यः
षष्ठी
एठितुः / एठितृणः
एठित्रोः / एठितृणोः
एठितॄणाम्
सप्तमी
एठितरि / एठितृणि
एठित्रोः / एठितृणोः
एठितृषु
 
एक
द्वि
बहु
प्रथमा
एठितृ
एठितृणी
एठितॄणि
सम्बोधन
एठितः / एठितृ
एठितृणी
एठितॄणि
द्वितीया
एठितृ
एठितृणी
एठितॄणि
तृतीया
एठित्रा / एठितृणा
एठितृभ्याम्
एठितृभिः
चतुर्थी
एठित्रे / एठितृणे
एठितृभ्याम्
एठितृभ्यः
पञ्चमी
एठितुः / एठितृणः
एठितृभ्याम्
एठितृभ्यः
षष्ठी
एठितुः / एठितृणः
एठित्रोः / एठितृणोः
एठितॄणाम्
सप्तमी
एठितरि / एठितृणि
एठित्रोः / एठितृणोः
एठितृषु


अन्याः