एठितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एठितव्यम्
एठितव्ये
एठितव्यानि
सम्बोधन
एठितव्य
एठितव्ये
एठितव्यानि
द्वितीया
एठितव्यम्
एठितव्ये
एठितव्यानि
तृतीया
एठितव्येन
एठितव्याभ्याम्
एठितव्यैः
चतुर्थी
एठितव्याय
एठितव्याभ्याम्
एठितव्येभ्यः
पञ्चमी
एठितव्यात् / एठितव्याद्
एठितव्याभ्याम्
एठितव्येभ्यः
षष्ठी
एठितव्यस्य
एठितव्ययोः
एठितव्यानाम्
सप्तमी
एठितव्ये
एठितव्ययोः
एठितव्येषु
 
एक
द्वि
बहु
प्रथमा
एठितव्यम्
एठितव्ये
एठितव्यानि
सम्बोधन
एठितव्य
एठितव्ये
एठितव्यानि
द्वितीया
एठितव्यम्
एठितव्ये
एठितव्यानि
तृतीया
एठितव्येन
एठितव्याभ्याम्
एठितव्यैः
चतुर्थी
एठितव्याय
एठितव्याभ्याम्
एठितव्येभ्यः
पञ्चमी
एठितव्यात् / एठितव्याद्
एठितव्याभ्याम्
एठितव्येभ्यः
षष्ठी
एठितव्यस्य
एठितव्ययोः
एठितव्यानाम्
सप्तमी
एठितव्ये
एठितव्ययोः
एठितव्येषु


अन्याः