एठितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
सम्बोधन
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
द्वितीया
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
तृतीया
एठितवता
एठितवद्भ्याम्
एठितवद्भिः
चतुर्थी
एठितवते
एठितवद्भ्याम्
एठितवद्भ्यः
पञ्चमी
एठितवतः
एठितवद्भ्याम्
एठितवद्भ्यः
षष्ठी
एठितवतः
एठितवतोः
एठितवताम्
सप्तमी
एठितवति
एठितवतोः
एठितवत्सु
 
एक
द्वि
बहु
प्रथमा
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
सम्बोधन
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
द्वितीया
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
तृतीया
एठितवता
एठितवद्भ्याम्
एठितवद्भिः
चतुर्थी
एठितवते
एठितवद्भ्याम्
एठितवद्भ्यः
पञ्चमी
एठितवतः
एठितवद्भ्याम्
एठितवद्भ्यः
षष्ठी
एठितवतः
एठितवतोः
एठितवताम्
सप्तमी
एठितवति
एठितवतोः
एठितवत्सु


अन्याः