एटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एटकः
एटकौ
एटकाः
सम्बोधन
एटक
एटकौ
एटकाः
द्वितीया
एटकम्
एटकौ
एटकान्
तृतीया
एटकेन
एटकाभ्याम्
एटकैः
चतुर्थी
एटकाय
एटकाभ्याम्
एटकेभ्यः
पञ्चमी
एटकात् / एटकाद्
एटकाभ्याम्
एटकेभ्यः
षष्ठी
एटकस्य
एटकयोः
एटकानाम्
सप्तमी
एटके
एटकयोः
एटकेषु
 
एक
द्वि
बहु
प्रथमा
एटकः
एटकौ
एटकाः
सम्बोधन
एटक
एटकौ
एटकाः
द्वितीया
एटकम्
एटकौ
एटकान्
तृतीया
एटकेन
एटकाभ्याम्
एटकैः
चतुर्थी
एटकाय
एटकाभ्याम्
एटकेभ्यः
पञ्चमी
एटकात् / एटकाद्
एटकाभ्याम्
एटकेभ्यः
षष्ठी
एटकस्य
एटकयोः
एटकानाम्
सप्तमी
एटके
एटकयोः
एटकेषु


अन्याः