एकान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकान्तः
एकान्तौ
एकान्ताः
सम्बोधन
एकान्त
एकान्तौ
एकान्ताः
द्वितीया
एकान्तम्
एकान्तौ
एकान्तान्
तृतीया
एकान्तेन
एकान्ताभ्याम्
एकान्तैः
चतुर्थी
एकान्ताय
एकान्ताभ्याम्
एकान्तेभ्यः
पञ्चमी
एकान्तात् / एकान्ताद्
एकान्ताभ्याम्
एकान्तेभ्यः
षष्ठी
एकान्तस्य
एकान्तयोः
एकान्तानाम्
सप्तमी
एकान्ते
एकान्तयोः
एकान्तेषु
 
एक
द्वि
बहु
प्रथमा
एकान्तः
एकान्तौ
एकान्ताः
सम्बोधन
एकान्त
एकान्तौ
एकान्ताः
द्वितीया
एकान्तम्
एकान्तौ
एकान्तान्
तृतीया
एकान्तेन
एकान्ताभ्याम्
एकान्तैः
चतुर्थी
एकान्ताय
एकान्ताभ्याम्
एकान्तेभ्यः
पञ्चमी
एकान्तात् / एकान्ताद्
एकान्ताभ्याम्
एकान्तेभ्यः
षष्ठी
एकान्तस्य
एकान्तयोः
एकान्तानाम्
सप्तमी
एकान्ते
एकान्तयोः
एकान्तेषु