एकशाखीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकशाखीयः
एकशाखीयौ
एकशाखीयाः
सम्बोधन
एकशाखीय
एकशाखीयौ
एकशाखीयाः
द्वितीया
एकशाखीयम्
एकशाखीयौ
एकशाखीयान्
तृतीया
एकशाखीयेन
एकशाखीयाभ्याम्
एकशाखीयैः
चतुर्थी
एकशाखीयाय
एकशाखीयाभ्याम्
एकशाखीयेभ्यः
पञ्चमी
एकशाखीयात् / एकशाखीयाद्
एकशाखीयाभ्याम्
एकशाखीयेभ्यः
षष्ठी
एकशाखीयस्य
एकशाखीययोः
एकशाखीयानाम्
सप्तमी
एकशाखीये
एकशाखीययोः
एकशाखीयेषु
 
एक
द्वि
बहु
प्रथमा
एकशाखीयः
एकशाखीयौ
एकशाखीयाः
सम्बोधन
एकशाखीय
एकशाखीयौ
एकशाखीयाः
द्वितीया
एकशाखीयम्
एकशाखीयौ
एकशाखीयान्
तृतीया
एकशाखीयेन
एकशाखीयाभ्याम्
एकशाखीयैः
चतुर्थी
एकशाखीयाय
एकशाखीयाभ्याम्
एकशाखीयेभ्यः
पञ्चमी
एकशाखीयात् / एकशाखीयाद्
एकशाखीयाभ्याम्
एकशाखीयेभ्यः
षष्ठी
एकशाखीयस्य
एकशाखीययोः
एकशाखीयानाम्
सप्तमी
एकशाखीये
एकशाखीययोः
एकशाखीयेषु


अन्याः