एकपलाशीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकपलाशीयः
एकपलाशीयौ
एकपलाशीयाः
सम्बोधन
एकपलाशीय
एकपलाशीयौ
एकपलाशीयाः
द्वितीया
एकपलाशीयम्
एकपलाशीयौ
एकपलाशीयान्
तृतीया
एकपलाशीयेन
एकपलाशीयाभ्याम्
एकपलाशीयैः
चतुर्थी
एकपलाशीयाय
एकपलाशीयाभ्याम्
एकपलाशीयेभ्यः
पञ्चमी
एकपलाशीयात् / एकपलाशीयाद्
एकपलाशीयाभ्याम्
एकपलाशीयेभ्यः
षष्ठी
एकपलाशीयस्य
एकपलाशीययोः
एकपलाशीयानाम्
सप्तमी
एकपलाशीये
एकपलाशीययोः
एकपलाशीयेषु
 
एक
द्वि
बहु
प्रथमा
एकपलाशीयः
एकपलाशीयौ
एकपलाशीयाः
सम्बोधन
एकपलाशीय
एकपलाशीयौ
एकपलाशीयाः
द्वितीया
एकपलाशीयम्
एकपलाशीयौ
एकपलाशीयान्
तृतीया
एकपलाशीयेन
एकपलाशीयाभ्याम्
एकपलाशीयैः
चतुर्थी
एकपलाशीयाय
एकपलाशीयाभ्याम्
एकपलाशीयेभ्यः
पञ्चमी
एकपलाशीयात् / एकपलाशीयाद्
एकपलाशीयाभ्याम्
एकपलाशीयेभ्यः
षष्ठी
एकपलाशीयस्य
एकपलाशीययोः
एकपलाशीयानाम्
सप्तमी
एकपलाशीये
एकपलाशीययोः
एकपलाशीयेषु


अन्याः