एकत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकत्वम्
एकत्वे
एकत्वानि
सम्बोधन
एकत्व
एकत्वे
एकत्वानि
द्वितीया
एकत्वम्
एकत्वे
एकत्वानि
तृतीया
एकत्वेन
एकत्वाभ्याम्
एकत्वैः
चतुर्थी
एकत्वाय
एकत्वाभ्याम्
एकत्वेभ्यः
पञ्चमी
एकत्वात् / एकत्वाद्
एकत्वाभ्याम्
एकत्वेभ्यः
षष्ठी
एकत्वस्य
एकत्वयोः
एकत्वानाम्
सप्तमी
एकत्वे
एकत्वयोः
एकत्वेषु
 
एक
द्वि
बहु
प्रथमा
एकत्वम्
एकत्वे
एकत्वानि
सम्बोधन
एकत्व
एकत्वे
एकत्वानि
द्वितीया
एकत्वम्
एकत्वे
एकत्वानि
तृतीया
एकत्वेन
एकत्वाभ्याम्
एकत्वैः
चतुर्थी
एकत्वाय
एकत्वाभ्याम्
एकत्वेभ्यः
पञ्चमी
एकत्वात् / एकत्वाद्
एकत्वाभ्याम्
एकत्वेभ्यः
षष्ठी
एकत्वस्य
एकत्वयोः
एकत्वानाम्
सप्तमी
एकत्वे
एकत्वयोः
एकत्वेषु