एकग्रामीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकग्रामीयः
एकग्रामीयौ
एकग्रामीयाः
सम्बोधन
एकग्रामीय
एकग्रामीयौ
एकग्रामीयाः
द्वितीया
एकग्रामीयम्
एकग्रामीयौ
एकग्रामीयान्
तृतीया
एकग्रामीयेण
एकग्रामीयाभ्याम्
एकग्रामीयैः
चतुर्थी
एकग्रामीयाय
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
पञ्चमी
एकग्रामीयात् / एकग्रामीयाद्
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
षष्ठी
एकग्रामीयस्य
एकग्रामीययोः
एकग्रामीयाणाम्
सप्तमी
एकग्रामीये
एकग्रामीययोः
एकग्रामीयेषु
 
एक
द्वि
बहु
प्रथमा
एकग्रामीयः
एकग्रामीयौ
एकग्रामीयाः
सम्बोधन
एकग्रामीय
एकग्रामीयौ
एकग्रामीयाः
द्वितीया
एकग्रामीयम्
एकग्रामीयौ
एकग्रामीयान्
तृतीया
एकग्रामीयेण
एकग्रामीयाभ्याम्
एकग्रामीयैः
चतुर्थी
एकग्रामीयाय
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
पञ्चमी
एकग्रामीयात् / एकग्रामीयाद्
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
षष्ठी
एकग्रामीयस्य
एकग्रामीययोः
एकग्रामीयाणाम्
सप्तमी
एकग्रामीये
एकग्रामीययोः
एकग्रामीयेषु


अन्याः