ऋषि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋषिः
ऋषी
ऋषयः
सम्बोधन
ऋषे
ऋषी
ऋषयः
द्वितीया
ऋषिम्
ऋषी
ऋषीन्
तृतीया
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
चतुर्थी
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
पञ्चमी
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
षष्ठी
ऋषेः
ऋष्योः
ऋषीणाम्
सप्तमी
ऋषौ
ऋष्योः
ऋषिषु
 
एक
द्वि
बहु
प्रथमा
ऋषिः
ऋषी
ऋषयः
सम्बोधन
ऋषे
ऋषी
ऋषयः
द्वितीया
ऋषिम्
ऋषी
ऋषीन्
तृतीया
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
चतुर्थी
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
पञ्चमी
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
षष्ठी
ऋषेः
ऋष्योः
ऋषीणाम्
सप्तमी
ऋषौ
ऋष्योः
ऋषिषु