ऋश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋश्यः
ऋश्यौ
ऋश्याः
सम्बोधन
ऋश्य
ऋश्यौ
ऋश्याः
द्वितीया
ऋश्यम्
ऋश्यौ
ऋश्यान्
तृतीया
ऋश्येन
ऋश्याभ्याम्
ऋश्यैः
चतुर्थी
ऋश्याय
ऋश्याभ्याम्
ऋश्येभ्यः
पञ्चमी
ऋश्यात् / ऋश्याद्
ऋश्याभ्याम्
ऋश्येभ्यः
षष्ठी
ऋश्यस्य
ऋश्ययोः
ऋश्यानाम्
सप्तमी
ऋश्ये
ऋश्ययोः
ऋश्येषु
 
एक
द्वि
बहु
प्रथमा
ऋश्यः
ऋश्यौ
ऋश्याः
सम्बोधन
ऋश्य
ऋश्यौ
ऋश्याः
द्वितीया
ऋश्यम्
ऋश्यौ
ऋश्यान्
तृतीया
ऋश्येन
ऋश्याभ्याम्
ऋश्यैः
चतुर्थी
ऋश्याय
ऋश्याभ्याम्
ऋश्येभ्यः
पञ्चमी
ऋश्यात् / ऋश्याद्
ऋश्याभ्याम्
ऋश्येभ्यः
षष्ठी
ऋश्यस्य
ऋश्ययोः
ऋश्यानाम्
सप्तमी
ऋश्ये
ऋश्ययोः
ऋश्येषु