ऋभुक्षिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋभुक्षाः
ऋभुक्षाणौ
ऋभुक्षाणः
सम्बोधन
ऋभुक्षाः
ऋभुक्षाणौ
ऋभुक्षाणः
द्वितीया
ऋभुक्षाणम्
ऋभुक्षाणौ
ऋभुक्षः
तृतीया
ऋभुक्षा
ऋभुक्षिभ्याम्
ऋभुक्षिभिः
चतुर्थी
ऋभुक्षे
ऋभुक्षिभ्याम्
ऋभुक्षिभ्यः
पञ्चमी
ऋभुक्षः
ऋभुक्षिभ्याम्
ऋभुक्षिभ्यः
षष्ठी
ऋभुक्षः
ऋभुक्षोः
ऋभुक्षाम्
सप्तमी
ऋभुक्षि
ऋभुक्षोः
ऋभुक्षिषु
 
एक
द्वि
बहु
प्रथमा
ऋभुक्षाः
ऋभुक्षाणौ
ऋभुक्षाणः
सम्बोधन
ऋभुक्षाः
ऋभुक्षाणौ
ऋभुक्षाणः
द्वितीया
ऋभुक्षाणम्
ऋभुक्षाणौ
ऋभुक्षः
तृतीया
ऋभुक्षा
ऋभुक्षिभ्याम्
ऋभुक्षिभिः
चतुर्थी
ऋभुक्षे
ऋभुक्षिभ्याम्
ऋभुक्षिभ्यः
पञ्चमी
ऋभुक्षः
ऋभुक्षिभ्याम्
ऋभुक्षिभ्यः
षष्ठी
ऋभुक्षः
ऋभुक्षोः
ऋभुक्षाम्
सप्तमी
ऋभुक्षि
ऋभुक्षोः
ऋभुक्षिषु