ऋद्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋद्धः
ऋद्धौ
ऋद्धाः
सम्बोधन
ऋद्ध
ऋद्धौ
ऋद्धाः
द्वितीया
ऋद्धम्
ऋद्धौ
ऋद्धान्
तृतीया
ऋद्धेन
ऋद्धाभ्याम्
ऋद्धैः
चतुर्थी
ऋद्धाय
ऋद्धाभ्याम्
ऋद्धेभ्यः
पञ्चमी
ऋद्धात् / ऋद्धाद्
ऋद्धाभ्याम्
ऋद्धेभ्यः
षष्ठी
ऋद्धस्य
ऋद्धयोः
ऋद्धानाम्
सप्तमी
ऋद्धे
ऋद्धयोः
ऋद्धेषु
 
एक
द्वि
बहु
प्रथमा
ऋद्धः
ऋद्धौ
ऋद्धाः
सम्बोधन
ऋद्ध
ऋद्धौ
ऋद्धाः
द्वितीया
ऋद्धम्
ऋद्धौ
ऋद्धान्
तृतीया
ऋद्धेन
ऋद्धाभ्याम्
ऋद्धैः
चतुर्थी
ऋद्धाय
ऋद्धाभ्याम्
ऋद्धेभ्यः
पञ्चमी
ऋद्धात् / ऋद्धाद्
ऋद्धाभ्याम्
ऋद्धेभ्यः
षष्ठी
ऋद्धस्य
ऋद्धयोः
ऋद्धानाम्
सप्तमी
ऋद्धे
ऋद्धयोः
ऋद्धेषु


अन्याः