ऋतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋतव्यः
ऋतव्यौ
ऋतव्याः
सम्बोधन
ऋतव्य
ऋतव्यौ
ऋतव्याः
द्वितीया
ऋतव्यम्
ऋतव्यौ
ऋतव्यान्
तृतीया
ऋतव्येन
ऋतव्याभ्याम्
ऋतव्यैः
चतुर्थी
ऋतव्याय
ऋतव्याभ्याम्
ऋतव्येभ्यः
पञ्चमी
ऋतव्यात् / ऋतव्याद्
ऋतव्याभ्याम्
ऋतव्येभ्यः
षष्ठी
ऋतव्यस्य
ऋतव्ययोः
ऋतव्यानाम्
सप्तमी
ऋतव्ये
ऋतव्ययोः
ऋतव्येषु
 
एक
द्वि
बहु
प्रथमा
ऋतव्यः
ऋतव्यौ
ऋतव्याः
सम्बोधन
ऋतव्य
ऋतव्यौ
ऋतव्याः
द्वितीया
ऋतव्यम्
ऋतव्यौ
ऋतव्यान्
तृतीया
ऋतव्येन
ऋतव्याभ्याम्
ऋतव्यैः
चतुर्थी
ऋतव्याय
ऋतव्याभ्याम्
ऋतव्येभ्यः
पञ्चमी
ऋतव्यात् / ऋतव्याद्
ऋतव्याभ्याम्
ऋतव्येभ्यः
षष्ठी
ऋतव्यस्य
ऋतव्ययोः
ऋतव्यानाम्
सप्तमी
ऋतव्ये
ऋतव्ययोः
ऋतव्येषु


अन्याः