ऋतभाग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋतभागः
ऋतभागौ
ऋतभागाः
सम्बोधन
ऋतभाग
ऋतभागौ
ऋतभागाः
द्वितीया
ऋतभागम्
ऋतभागौ
ऋतभागान्
तृतीया
ऋतभागेन
ऋतभागाभ्याम्
ऋतभागैः
चतुर्थी
ऋतभागाय
ऋतभागाभ्याम्
ऋतभागेभ्यः
पञ्चमी
ऋतभागात् / ऋतभागाद्
ऋतभागाभ्याम्
ऋतभागेभ्यः
षष्ठी
ऋतभागस्य
ऋतभागयोः
ऋतभागानाम्
सप्तमी
ऋतभागे
ऋतभागयोः
ऋतभागेषु
 
एक
द्वि
बहु
प्रथमा
ऋतभागः
ऋतभागौ
ऋतभागाः
सम्बोधन
ऋतभाग
ऋतभागौ
ऋतभागाः
द्वितीया
ऋतभागम्
ऋतभागौ
ऋतभागान्
तृतीया
ऋतभागेन
ऋतभागाभ्याम्
ऋतभागैः
चतुर्थी
ऋतभागाय
ऋतभागाभ्याम्
ऋतभागेभ्यः
पञ्चमी
ऋतभागात् / ऋतभागाद्
ऋतभागाभ्याम्
ऋतभागेभ्यः
षष्ठी
ऋतभागस्य
ऋतभागयोः
ऋतभागानाम्
सप्तमी
ऋतभागे
ऋतभागयोः
ऋतभागेषु