ऋञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋञ्जितव्यः
ऋञ्जितव्यौ
ऋञ्जितव्याः
सम्बोधन
ऋञ्जितव्य
ऋञ्जितव्यौ
ऋञ्जितव्याः
द्वितीया
ऋञ्जितव्यम्
ऋञ्जितव्यौ
ऋञ्जितव्यान्
तृतीया
ऋञ्जितव्येन
ऋञ्जितव्याभ्याम्
ऋञ्जितव्यैः
चतुर्थी
ऋञ्जितव्याय
ऋञ्जितव्याभ्याम्
ऋञ्जितव्येभ्यः
पञ्चमी
ऋञ्जितव्यात् / ऋञ्जितव्याद्
ऋञ्जितव्याभ्याम्
ऋञ्जितव्येभ्यः
षष्ठी
ऋञ्जितव्यस्य
ऋञ्जितव्ययोः
ऋञ्जितव्यानाम्
सप्तमी
ऋञ्जितव्ये
ऋञ्जितव्ययोः
ऋञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऋञ्जितव्यः
ऋञ्जितव्यौ
ऋञ्जितव्याः
सम्बोधन
ऋञ्जितव्य
ऋञ्जितव्यौ
ऋञ्जितव्याः
द्वितीया
ऋञ्जितव्यम्
ऋञ्जितव्यौ
ऋञ्जितव्यान्
तृतीया
ऋञ्जितव्येन
ऋञ्जितव्याभ्याम्
ऋञ्जितव्यैः
चतुर्थी
ऋञ्जितव्याय
ऋञ्जितव्याभ्याम्
ऋञ्जितव्येभ्यः
पञ्चमी
ऋञ्जितव्यात् / ऋञ्जितव्याद्
ऋञ्जितव्याभ्याम्
ऋञ्जितव्येभ्यः
षष्ठी
ऋञ्जितव्यस्य
ऋञ्जितव्ययोः
ऋञ्जितव्यानाम्
सप्तमी
ऋञ्जितव्ये
ऋञ्जितव्ययोः
ऋञ्जितव्येषु


अन्याः