ऋजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋजितः
ऋजितौ
ऋजिताः
सम्बोधन
ऋजित
ऋजितौ
ऋजिताः
द्वितीया
ऋजितम्
ऋजितौ
ऋजितान्
तृतीया
ऋजितेन
ऋजिताभ्याम्
ऋजितैः
चतुर्थी
ऋजिताय
ऋजिताभ्याम्
ऋजितेभ्यः
पञ्चमी
ऋजितात् / ऋजिताद्
ऋजिताभ्याम्
ऋजितेभ्यः
षष्ठी
ऋजितस्य
ऋजितयोः
ऋजितानाम्
सप्तमी
ऋजिते
ऋजितयोः
ऋजितेषु
 
एक
द्वि
बहु
प्रथमा
ऋजितः
ऋजितौ
ऋजिताः
सम्बोधन
ऋजित
ऋजितौ
ऋजिताः
द्वितीया
ऋजितम्
ऋजितौ
ऋजितान्
तृतीया
ऋजितेन
ऋजिताभ्याम्
ऋजितैः
चतुर्थी
ऋजिताय
ऋजिताभ्याम्
ऋजितेभ्यः
पञ्चमी
ऋजितात् / ऋजिताद्
ऋजिताभ्याम्
ऋजितेभ्यः
षष्ठी
ऋजितस्य
ऋजितयोः
ऋजितानाम्
सप्तमी
ऋजिते
ऋजितयोः
ऋजितेषु


अन्याः