ऋच्छितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋच्छितव्यः
ऋच्छितव्यौ
ऋच्छितव्याः
द्वितीया
ऋच्छितव्यम्
ऋच्छितव्यौ
ऋच्छितव्यान्
तृतीया
ऋच्छितव्येन
ऋच्छितव्याभ्याम्
ऋच्छितव्यैः
चतुर्थी
ऋच्छितव्याय
ऋच्छितव्याभ्याम्
ऋच्छितव्येभ्यः
पञ्चमी
ऋच्छितव्यात् / ऋच्छितव्याद्
ऋच्छितव्याभ्याम्
ऋच्छितव्येभ्यः
षष्ठी
ऋच्छितव्यस्य
ऋच्छितव्ययोः
ऋच्छितव्यानाम्
सप्तमी
ऋच्छितव्ये
ऋच्छितव्ययोः
ऋच्छितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऋच्छितव्यः
ऋच्छितव्यौ
ऋच्छितव्याः
द्वितीया
ऋच्छितव्यम्
ऋच्छितव्यौ
ऋच्छितव्यान्
तृतीया
ऋच्छितव्येन
ऋच्छितव्याभ्याम्
ऋच्छितव्यैः
चतुर्थी
ऋच्छितव्याय
ऋच्छितव्याभ्याम्
ऋच्छितव्येभ्यः
पञ्चमी
ऋच्छितव्यात् / ऋच्छितव्याद्
ऋच्छितव्याभ्याम्
ऋच्छितव्येभ्यः
षष्ठी
ऋच्छितव्यस्य
ऋच्छितव्ययोः
ऋच्छितव्यानाम्
सप्तमी
ऋच्छितव्ये
ऋच्छितव्ययोः
ऋच्छितव्येषु


अन्याः