ऋच्छित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋच्छितः
ऋच्छितौ
ऋच्छिताः
सम्बोधन
ऋच्छित
ऋच्छितौ
ऋच्छिताः
द्वितीया
ऋच्छितम्
ऋच्छितौ
ऋच्छितान्
तृतीया
ऋच्छितेन
ऋच्छिताभ्याम्
ऋच्छितैः
चतुर्थी
ऋच्छिताय
ऋच्छिताभ्याम्
ऋच्छितेभ्यः
पञ्चमी
ऋच्छितात् / ऋच्छिताद्
ऋच्छिताभ्याम्
ऋच्छितेभ्यः
षष्ठी
ऋच्छितस्य
ऋच्छितयोः
ऋच्छितानाम्
सप्तमी
ऋच्छिते
ऋच्छितयोः
ऋच्छितेषु
 
एक
द्वि
बहु
प्रथमा
ऋच्छितः
ऋच्छितौ
ऋच्छिताः
सम्बोधन
ऋच्छित
ऋच्छितौ
ऋच्छिताः
द्वितीया
ऋच्छितम्
ऋच्छितौ
ऋच्छितान्
तृतीया
ऋच्छितेन
ऋच्छिताभ्याम्
ऋच्छितैः
चतुर्थी
ऋच्छिताय
ऋच्छिताभ्याम्
ऋच्छितेभ्यः
पञ्चमी
ऋच्छितात् / ऋच्छिताद्
ऋच्छिताभ्याम्
ऋच्छितेभ्यः
षष्ठी
ऋच्छितस्य
ऋच्छितयोः
ऋच्छितानाम्
सप्तमी
ऋच्छिते
ऋच्छितयोः
ऋच्छितेषु


अन्याः