ऋच्छक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
सम्बोधन
ऋच्छक
ऋच्छकौ
ऋच्छकाः
द्वितीया
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
तृतीया
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
चतुर्थी
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
पञ्चमी
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
षष्ठी
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
सप्तमी
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु
 
एक
द्वि
बहु
प्रथमा
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
सम्बोधन
ऋच्छक
ऋच्छकौ
ऋच्छकाः
द्वितीया
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
तृतीया
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
चतुर्थी
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
पञ्चमी
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
षष्ठी
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
सप्तमी
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु


अन्याः