ऋचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋचितः
ऋचितौ
ऋचिताः
सम्बोधन
ऋचित
ऋचितौ
ऋचिताः
द्वितीया
ऋचितम्
ऋचितौ
ऋचितान्
तृतीया
ऋचितेन
ऋचिताभ्याम्
ऋचितैः
चतुर्थी
ऋचिताय
ऋचिताभ्याम्
ऋचितेभ्यः
पञ्चमी
ऋचितात् / ऋचिताद्
ऋचिताभ्याम्
ऋचितेभ्यः
षष्ठी
ऋचितस्य
ऋचितयोः
ऋचितानाम्
सप्तमी
ऋचिते
ऋचितयोः
ऋचितेषु
 
एक
द्वि
बहु
प्रथमा
ऋचितः
ऋचितौ
ऋचिताः
सम्बोधन
ऋचित
ऋचितौ
ऋचिताः
द्वितीया
ऋचितम्
ऋचितौ
ऋचितान्
तृतीया
ऋचितेन
ऋचिताभ्याम्
ऋचितैः
चतुर्थी
ऋचिताय
ऋचिताभ्याम्
ऋचितेभ्यः
पञ्चमी
ऋचितात् / ऋचिताद्
ऋचिताभ्याम्
ऋचितेभ्यः
षष्ठी
ऋचितस्य
ऋचितयोः
ऋचितानाम्
सप्तमी
ऋचिते
ऋचितयोः
ऋचितेषु


अन्याः