ऋचाभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋचाभः
ऋचाभौ
ऋचाभाः
सम्बोधन
ऋचाभ
ऋचाभौ
ऋचाभाः
द्वितीया
ऋचाभम्
ऋचाभौ
ऋचाभान्
तृतीया
ऋचाभेन
ऋचाभाभ्याम्
ऋचाभैः
चतुर्थी
ऋचाभाय
ऋचाभाभ्याम्
ऋचाभेभ्यः
पञ्चमी
ऋचाभात् / ऋचाभाद्
ऋचाभाभ्याम्
ऋचाभेभ्यः
षष्ठी
ऋचाभस्य
ऋचाभयोः
ऋचाभानाम्
सप्तमी
ऋचाभे
ऋचाभयोः
ऋचाभेषु
 
एक
द्वि
बहु
प्रथमा
ऋचाभः
ऋचाभौ
ऋचाभाः
सम्बोधन
ऋचाभ
ऋचाभौ
ऋचाभाः
द्वितीया
ऋचाभम्
ऋचाभौ
ऋचाभान्
तृतीया
ऋचाभेन
ऋचाभाभ्याम्
ऋचाभैः
चतुर्थी
ऋचाभाय
ऋचाभाभ्याम्
ऋचाभेभ्यः
पञ्चमी
ऋचाभात् / ऋचाभाद्
ऋचाभाभ्याम्
ऋचाभेभ्यः
षष्ठी
ऋचाभस्य
ऋचाभयोः
ऋचाभानाम्
सप्तमी
ऋचाभे
ऋचाभयोः
ऋचाभेषु