ऋक्ष शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋक्षम्
ऋक्षे
ऋक्षाणि
सम्बोधन
ऋक्ष
ऋक्षे
ऋक्षाणि
द्वितीया
ऋक्षम्
ऋक्षे
ऋक्षाणि
तृतीया
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
चतुर्थी
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
पञ्चमी
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
षष्ठी
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
सप्तमी
ऋक्षे
ऋक्षयोः
ऋक्षेषु
 
एक
द्वि
बहु
प्रथमा
ऋक्षम्
ऋक्षे
ऋक्षाणि
सम्बोधन
ऋक्ष
ऋक्षे
ऋक्षाणि
द्वितीया
ऋक्षम्
ऋक्षे
ऋक्षाणि
तृतीया
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
चतुर्थी
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
पञ्चमी
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
षष्ठी
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
सप्तमी
ऋक्षे
ऋक्षयोः
ऋक्षेषु


अन्याः