ऊहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊहकः
ऊहकौ
ऊहकाः
सम्बोधन
ऊहक
ऊहकौ
ऊहकाः
द्वितीया
ऊहकम्
ऊहकौ
ऊहकान्
तृतीया
ऊहकेन
ऊहकाभ्याम्
ऊहकैः
चतुर्थी
ऊहकाय
ऊहकाभ्याम्
ऊहकेभ्यः
पञ्चमी
ऊहकात् / ऊहकाद्
ऊहकाभ्याम्
ऊहकेभ्यः
षष्ठी
ऊहकस्य
ऊहकयोः
ऊहकानाम्
सप्तमी
ऊहके
ऊहकयोः
ऊहकेषु
 
एक
द्वि
बहु
प्रथमा
ऊहकः
ऊहकौ
ऊहकाः
सम्बोधन
ऊहक
ऊहकौ
ऊहकाः
द्वितीया
ऊहकम्
ऊहकौ
ऊहकान्
तृतीया
ऊहकेन
ऊहकाभ्याम्
ऊहकैः
चतुर्थी
ऊहकाय
ऊहकाभ्याम्
ऊहकेभ्यः
पञ्चमी
ऊहकात् / ऊहकाद्
ऊहकाभ्याम्
ऊहकेभ्यः
षष्ठी
ऊहकस्य
ऊहकयोः
ऊहकानाम्
सप्तमी
ऊहके
ऊहकयोः
ऊहकेषु


अन्याः