ऊषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊषितः
ऊषितौ
ऊषिताः
सम्बोधन
ऊषित
ऊषितौ
ऊषिताः
द्वितीया
ऊषितम्
ऊषितौ
ऊषितान्
तृतीया
ऊषितेन
ऊषिताभ्याम्
ऊषितैः
चतुर्थी
ऊषिताय
ऊषिताभ्याम्
ऊषितेभ्यः
पञ्चमी
ऊषितात् / ऊषिताद्
ऊषिताभ्याम्
ऊषितेभ्यः
षष्ठी
ऊषितस्य
ऊषितयोः
ऊषितानाम्
सप्तमी
ऊषिते
ऊषितयोः
ऊषितेषु
 
एक
द्वि
बहु
प्रथमा
ऊषितः
ऊषितौ
ऊषिताः
सम्बोधन
ऊषित
ऊषितौ
ऊषिताः
द्वितीया
ऊषितम्
ऊषितौ
ऊषितान्
तृतीया
ऊषितेन
ऊषिताभ्याम्
ऊषितैः
चतुर्थी
ऊषिताय
ऊषिताभ्याम्
ऊषितेभ्यः
पञ्चमी
ऊषितात् / ऊषिताद्
ऊषिताभ्याम्
ऊषितेभ्यः
षष्ठी
ऊषितस्य
ऊषितयोः
ऊषितानाम्
सप्तमी
ऊषिते
ऊषितयोः
ऊषितेषु


अन्याः