ऊर्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्वितव्यः
ऊर्वितव्यौ
ऊर्वितव्याः
सम्बोधन
ऊर्वितव्य
ऊर्वितव्यौ
ऊर्वितव्याः
द्वितीया
ऊर्वितव्यम्
ऊर्वितव्यौ
ऊर्वितव्यान्
तृतीया
ऊर्वितव्येन
ऊर्वितव्याभ्याम्
ऊर्वितव्यैः
चतुर्थी
ऊर्वितव्याय
ऊर्वितव्याभ्याम्
ऊर्वितव्येभ्यः
पञ्चमी
ऊर्वितव्यात् / ऊर्वितव्याद्
ऊर्वितव्याभ्याम्
ऊर्वितव्येभ्यः
षष्ठी
ऊर्वितव्यस्य
ऊर्वितव्ययोः
ऊर्वितव्यानाम्
सप्तमी
ऊर्वितव्ये
ऊर्वितव्ययोः
ऊर्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊर्वितव्यः
ऊर्वितव्यौ
ऊर्वितव्याः
सम्बोधन
ऊर्वितव्य
ऊर्वितव्यौ
ऊर्वितव्याः
द्वितीया
ऊर्वितव्यम्
ऊर्वितव्यौ
ऊर्वितव्यान्
तृतीया
ऊर्वितव्येन
ऊर्वितव्याभ्याम्
ऊर्वितव्यैः
चतुर्थी
ऊर्वितव्याय
ऊर्वितव्याभ्याम्
ऊर्वितव्येभ्यः
पञ्चमी
ऊर्वितव्यात् / ऊर्वितव्याद्
ऊर्वितव्याभ्याम्
ऊर्वितव्येभ्यः
षष्ठी
ऊर्वितव्यस्य
ऊर्वितव्ययोः
ऊर्वितव्यानाम्
सप्तमी
ऊर्वितव्ये
ऊर्वितव्ययोः
ऊर्वितव्येषु


अन्याः