ऊर्ध्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्ध्वम्
ऊर्ध्वे
ऊर्ध्वानि
सम्बोधन
ऊर्ध्व
ऊर्ध्वे
ऊर्ध्वानि
द्वितीया
ऊर्ध्वम्
ऊर्ध्वे
ऊर्ध्वानि
तृतीया
ऊर्ध्वेन
ऊर्ध्वाभ्याम्
ऊर्ध्वैः
चतुर्थी
ऊर्ध्वाय
ऊर्ध्वाभ्याम्
ऊर्ध्वेभ्यः
पञ्चमी
ऊर्ध्वात् / ऊर्ध्वाद्
ऊर्ध्वाभ्याम्
ऊर्ध्वेभ्यः
षष्ठी
ऊर्ध्वस्य
ऊर्ध्वयोः
ऊर्ध्वानाम्
सप्तमी
ऊर्ध्वे
ऊर्ध्वयोः
ऊर्ध्वेषु
 
एक
द्वि
बहु
प्रथमा
ऊर्ध्वम्
ऊर्ध्वे
ऊर्ध्वानि
सम्बोधन
ऊर्ध्व
ऊर्ध्वे
ऊर्ध्वानि
द्वितीया
ऊर्ध्वम्
ऊर्ध्वे
ऊर्ध्वानि
तृतीया
ऊर्ध्वेन
ऊर्ध्वाभ्याम्
ऊर्ध्वैः
चतुर्थी
ऊर्ध्वाय
ऊर्ध्वाभ्याम्
ऊर्ध्वेभ्यः
पञ्चमी
ऊर्ध्वात् / ऊर्ध्वाद्
ऊर्ध्वाभ्याम्
ऊर्ध्वेभ्यः
षष्ठी
ऊर्ध्वस्य
ऊर्ध्वयोः
ऊर्ध्वानाम्
सप्तमी
ऊर्ध्वे
ऊर्ध्वयोः
ऊर्ध्वेषु