ऊर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्दितव्यः
ऊर्दितव्यौ
ऊर्दितव्याः
सम्बोधन
ऊर्दितव्य
ऊर्दितव्यौ
ऊर्दितव्याः
द्वितीया
ऊर्दितव्यम्
ऊर्दितव्यौ
ऊर्दितव्यान्
तृतीया
ऊर्दितव्येन
ऊर्दितव्याभ्याम्
ऊर्दितव्यैः
चतुर्थी
ऊर्दितव्याय
ऊर्दितव्याभ्याम्
ऊर्दितव्येभ्यः
पञ्चमी
ऊर्दितव्यात् / ऊर्दितव्याद्
ऊर्दितव्याभ्याम्
ऊर्दितव्येभ्यः
षष्ठी
ऊर्दितव्यस्य
ऊर्दितव्ययोः
ऊर्दितव्यानाम्
सप्तमी
ऊर्दितव्ये
ऊर्दितव्ययोः
ऊर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊर्दितव्यः
ऊर्दितव्यौ
ऊर्दितव्याः
सम्बोधन
ऊर्दितव्य
ऊर्दितव्यौ
ऊर्दितव्याः
द्वितीया
ऊर्दितव्यम्
ऊर्दितव्यौ
ऊर्दितव्यान्
तृतीया
ऊर्दितव्येन
ऊर्दितव्याभ्याम्
ऊर्दितव्यैः
चतुर्थी
ऊर्दितव्याय
ऊर्दितव्याभ्याम्
ऊर्दितव्येभ्यः
पञ्चमी
ऊर्दितव्यात् / ऊर्दितव्याद्
ऊर्दितव्याभ्याम्
ऊर्दितव्येभ्यः
षष्ठी
ऊर्दितव्यस्य
ऊर्दितव्ययोः
ऊर्दितव्यानाम्
सप्तमी
ऊर्दितव्ये
ऊर्दितव्ययोः
ऊर्दितव्येषु


अन्याः