ऊर्णुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्णुतः
ऊर्णुतौ
ऊर्णुताः
सम्बोधन
ऊर्णुत
ऊर्णुतौ
ऊर्णुताः
द्वितीया
ऊर्णुतम्
ऊर्णुतौ
ऊर्णुतान्
तृतीया
ऊर्णुतेन
ऊर्णुताभ्याम्
ऊर्णुतैः
चतुर्थी
ऊर्णुताय
ऊर्णुताभ्याम्
ऊर्णुतेभ्यः
पञ्चमी
ऊर्णुतात् / ऊर्णुताद्
ऊर्णुताभ्याम्
ऊर्णुतेभ्यः
षष्ठी
ऊर्णुतस्य
ऊर्णुतयोः
ऊर्णुतानाम्
सप्तमी
ऊर्णुते
ऊर्णुतयोः
ऊर्णुतेषु
 
एक
द्वि
बहु
प्रथमा
ऊर्णुतः
ऊर्णुतौ
ऊर्णुताः
सम्बोधन
ऊर्णुत
ऊर्णुतौ
ऊर्णुताः
द्वितीया
ऊर्णुतम्
ऊर्णुतौ
ऊर्णुतान्
तृतीया
ऊर्णुतेन
ऊर्णुताभ्याम्
ऊर्णुतैः
चतुर्थी
ऊर्णुताय
ऊर्णुताभ्याम्
ऊर्णुतेभ्यः
पञ्चमी
ऊर्णुतात् / ऊर्णुताद्
ऊर्णुताभ्याम्
ऊर्णुतेभ्यः
षष्ठी
ऊर्णुतस्य
ऊर्णुतयोः
ऊर्णुतानाम्
सप्तमी
ऊर्णुते
ऊर्णुतयोः
ऊर्णुतेषु


अन्याः