ऊर्णनाभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्णनाभः
ऊर्णनाभौ
ऊर्णनाभाः
सम्बोधन
ऊर्णनाभ
ऊर्णनाभौ
ऊर्णनाभाः
द्वितीया
ऊर्णनाभम्
ऊर्णनाभौ
ऊर्णनाभान्
तृतीया
ऊर्णनाभेन
ऊर्णनाभाभ्याम्
ऊर्णनाभैः
चतुर्थी
ऊर्णनाभाय
ऊर्णनाभाभ्याम्
ऊर्णनाभेभ्यः
पञ्चमी
ऊर्णनाभात् / ऊर्णनाभाद्
ऊर्णनाभाभ्याम्
ऊर्णनाभेभ्यः
षष्ठी
ऊर्णनाभस्य
ऊर्णनाभयोः
ऊर्णनाभानाम्
सप्तमी
ऊर्णनाभे
ऊर्णनाभयोः
ऊर्णनाभेषु
 
एक
द्वि
बहु
प्रथमा
ऊर्णनाभः
ऊर्णनाभौ
ऊर्णनाभाः
सम्बोधन
ऊर्णनाभ
ऊर्णनाभौ
ऊर्णनाभाः
द्वितीया
ऊर्णनाभम्
ऊर्णनाभौ
ऊर्णनाभान्
तृतीया
ऊर्णनाभेन
ऊर्णनाभाभ्याम्
ऊर्णनाभैः
चतुर्थी
ऊर्णनाभाय
ऊर्णनाभाभ्याम्
ऊर्णनाभेभ्यः
पञ्चमी
ऊर्णनाभात् / ऊर्णनाभाद्
ऊर्णनाभाभ्याम्
ऊर्णनाभेभ्यः
षष्ठी
ऊर्णनाभस्य
ऊर्णनाभयोः
ऊर्णनाभानाम्
सप्तमी
ऊर्णनाभे
ऊर्णनाभयोः
ऊर्णनाभेषु