ऊयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊयितव्यः
ऊयितव्यौ
ऊयितव्याः
सम्बोधन
ऊयितव्य
ऊयितव्यौ
ऊयितव्याः
द्वितीया
ऊयितव्यम्
ऊयितव्यौ
ऊयितव्यान्
तृतीया
ऊयितव्येन
ऊयितव्याभ्याम्
ऊयितव्यैः
चतुर्थी
ऊयितव्याय
ऊयितव्याभ्याम्
ऊयितव्येभ्यः
पञ्चमी
ऊयितव्यात् / ऊयितव्याद्
ऊयितव्याभ्याम्
ऊयितव्येभ्यः
षष्ठी
ऊयितव्यस्य
ऊयितव्ययोः
ऊयितव्यानाम्
सप्तमी
ऊयितव्ये
ऊयितव्ययोः
ऊयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊयितव्यः
ऊयितव्यौ
ऊयितव्याः
सम्बोधन
ऊयितव्य
ऊयितव्यौ
ऊयितव्याः
द्वितीया
ऊयितव्यम्
ऊयितव्यौ
ऊयितव्यान्
तृतीया
ऊयितव्येन
ऊयितव्याभ्याम्
ऊयितव्यैः
चतुर्थी
ऊयितव्याय
ऊयितव्याभ्याम्
ऊयितव्येभ्यः
पञ्चमी
ऊयितव्यात् / ऊयितव्याद्
ऊयितव्याभ्याम्
ऊयितव्येभ्यः
षष्ठी
ऊयितव्यस्य
ऊयितव्ययोः
ऊयितव्यानाम्
सप्तमी
ऊयितव्ये
ऊयितव्ययोः
ऊयितव्येषु


अन्याः