ऊयनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊयनीयः
ऊयनीयौ
ऊयनीयाः
सम्बोधन
ऊयनीय
ऊयनीयौ
ऊयनीयाः
द्वितीया
ऊयनीयम्
ऊयनीयौ
ऊयनीयान्
तृतीया
ऊयनीयेन
ऊयनीयाभ्याम्
ऊयनीयैः
चतुर्थी
ऊयनीयाय
ऊयनीयाभ्याम्
ऊयनीयेभ्यः
पञ्चमी
ऊयनीयात् / ऊयनीयाद्
ऊयनीयाभ्याम्
ऊयनीयेभ्यः
षष्ठी
ऊयनीयस्य
ऊयनीययोः
ऊयनीयानाम्
सप्तमी
ऊयनीये
ऊयनीययोः
ऊयनीयेषु
 
एक
द्वि
बहु
प्रथमा
ऊयनीयः
ऊयनीयौ
ऊयनीयाः
सम्बोधन
ऊयनीय
ऊयनीयौ
ऊयनीयाः
द्वितीया
ऊयनीयम्
ऊयनीयौ
ऊयनीयान्
तृतीया
ऊयनीयेन
ऊयनीयाभ्याम्
ऊयनीयैः
चतुर्थी
ऊयनीयाय
ऊयनीयाभ्याम्
ऊयनीयेभ्यः
पञ्चमी
ऊयनीयात् / ऊयनीयाद्
ऊयनीयाभ्याम्
ऊयनीयेभ्यः
षष्ठी
ऊयनीयस्य
ऊयनीययोः
ऊयनीयानाम्
सप्तमी
ऊयनीये
ऊयनीययोः
ऊयनीयेषु


अन्याः