ऊधन्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊधन्यः
ऊधन्यौ
ऊधन्याः
सम्बोधन
ऊधन्य
ऊधन्यौ
ऊधन्याः
द्वितीया
ऊधन्यम्
ऊधन्यौ
ऊधन्यान्
तृतीया
ऊधन्येन
ऊधन्याभ्याम्
ऊधन्यैः
चतुर्थी
ऊधन्याय
ऊधन्याभ्याम्
ऊधन्येभ्यः
पञ्चमी
ऊधन्यात् / ऊधन्याद्
ऊधन्याभ्याम्
ऊधन्येभ्यः
षष्ठी
ऊधन्यस्य
ऊधन्ययोः
ऊधन्यानाम्
सप्तमी
ऊधन्ये
ऊधन्ययोः
ऊधन्येषु
 
एक
द्वि
बहु
प्रथमा
ऊधन्यः
ऊधन्यौ
ऊधन्याः
सम्बोधन
ऊधन्य
ऊधन्यौ
ऊधन्याः
द्वितीया
ऊधन्यम्
ऊधन्यौ
ऊधन्यान्
तृतीया
ऊधन्येन
ऊधन्याभ्याम्
ऊधन्यैः
चतुर्थी
ऊधन्याय
ऊधन्याभ्याम्
ऊधन्येभ्यः
पञ्चमी
ऊधन्यात् / ऊधन्याद्
ऊधन्याभ्याम्
ऊधन्येभ्यः
षष्ठी
ऊधन्यस्य
ऊधन्ययोः
ऊधन्यानाम्
सप्तमी
ऊधन्ये
ऊधन्ययोः
ऊधन्येषु


अन्याः