उष्मता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उष्मता
उष्मते
उष्मताः
सम्बोधन
उष्मते
उष्मते
उष्मताः
द्वितीया
उष्मताम्
उष्मते
उष्मताः
तृतीया
उष्मतया
उष्मताभ्याम्
उष्मताभिः
चतुर्थी
उष्मतायै
उष्मताभ्याम्
उष्मताभ्यः
पञ्चमी
उष्मतायाः
उष्मताभ्याम्
उष्मताभ्यः
षष्ठी
उष्मतायाः
उष्मतयोः
उष्मतानाम्
सप्तमी
उष्मतायाम्
उष्मतयोः
उष्मतासु
 
एक
द्वि
बहु
प्रथमा
उष्मता
उष्मते
उष्मताः
सम्बोधन
उष्मते
उष्मते
उष्मताः
द्वितीया
उष्मताम्
उष्मते
उष्मताः
तृतीया
उष्मतया
उष्मताभ्याम्
उष्मताभिः
चतुर्थी
उष्मतायै
उष्मताभ्याम्
उष्मताभ्यः
पञ्चमी
उष्मतायाः
उष्मताभ्याम्
उष्मताभ्यः
षष्ठी
उष्मतायाः
उष्मतयोः
उष्मतानाम्
सप्तमी
उष्मतायाम्
उष्मतयोः
उष्मतासु