उष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उष्टः
उष्टौ
उष्टाः
सम्बोधन
उष्ट
उष्टौ
उष्टाः
द्वितीया
उष्टम्
उष्टौ
उष्टान्
तृतीया
उष्टेन
उष्टाभ्याम्
उष्टैः
चतुर्थी
उष्टाय
उष्टाभ्याम्
उष्टेभ्यः
पञ्चमी
उष्टात् / उष्टाद्
उष्टाभ्याम्
उष्टेभ्यः
षष्ठी
उष्टस्य
उष्टयोः
उष्टानाम्
सप्तमी
उष्टे
उष्टयोः
उष्टेषु
 
एक
द्वि
बहु
प्रथमा
उष्टः
उष्टौ
उष्टाः
सम्बोधन
उष्ट
उष्टौ
उष्टाः
द्वितीया
उष्टम्
उष्टौ
उष्टान्
तृतीया
उष्टेन
उष्टाभ्याम्
उष्टैः
चतुर्थी
उष्टाय
उष्टाभ्याम्
उष्टेभ्यः
पञ्चमी
उष्टात् / उष्टाद्
उष्टाभ्याम्
उष्टेभ्यः
षष्ठी
उष्टस्य
उष्टयोः
उष्टानाम्
सप्तमी
उष्टे
उष्टयोः
उष्टेषु


अन्याः