उषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उषितः
उषितौ
उषिताः
सम्बोधन
उषित
उषितौ
उषिताः
द्वितीया
उषितम्
उषितौ
उषितान्
तृतीया
उषितेन
उषिताभ्याम्
उषितैः
चतुर्थी
उषिताय
उषिताभ्याम्
उषितेभ्यः
पञ्चमी
उषितात् / उषिताद्
उषिताभ्याम्
उषितेभ्यः
षष्ठी
उषितस्य
उषितयोः
उषितानाम्
सप्तमी
उषिते
उषितयोः
उषितेषु
 
एक
द्वि
बहु
प्रथमा
उषितः
उषितौ
उषिताः
सम्बोधन
उषित
उषितौ
उषिताः
द्वितीया
उषितम्
उषितौ
उषितान्
तृतीया
उषितेन
उषिताभ्याम्
उषितैः
चतुर्थी
उषिताय
उषिताभ्याम्
उषितेभ्यः
पञ्चमी
उषितात् / उषिताद्
उषिताभ्याम्
उषितेभ्यः
षष्ठी
उषितस्य
उषितयोः
उषितानाम्
सप्तमी
उषिते
उषितयोः
उषितेषु


अन्याः