उर्व शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उर्वः
उर्वौ
उर्वाः
सम्बोधन
उर्व
उर्वौ
उर्वाः
द्वितीया
उर्वम्
उर्वौ
उर्वान्
तृतीया
उर्वेण
उर्वाभ्याम्
उर्वैः
चतुर्थी
उर्वाय
उर्वाभ्याम्
उर्वेभ्यः
पञ्चमी
उर्वात् / उर्वाद्
उर्वाभ्याम्
उर्वेभ्यः
षष्ठी
उर्वस्य
उर्वयोः
उर्वाणाम्
सप्तमी
उर्वे
उर्वयोः
उर्वेषु
 
एक
द्वि
बहु
प्रथमा
उर्वः
उर्वौ
उर्वाः
सम्बोधन
उर्व
उर्वौ
उर्वाः
द्वितीया
उर्वम्
उर्वौ
उर्वान्
तृतीया
उर्वेण
उर्वाभ्याम्
उर्वैः
चतुर्थी
उर्वाय
उर्वाभ्याम्
उर्वेभ्यः
पञ्चमी
उर्वात् / उर्वाद्
उर्वाभ्याम्
उर्वेभ्यः
षष्ठी
उर्वस्य
उर्वयोः
उर्वाणाम्
सप्तमी
उर्वे
उर्वयोः
उर्वेषु


अन्याः