उप्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उप्तः
उप्तौ
उप्ताः
सम्बोधन
उप्त
उप्तौ
उप्ताः
द्वितीया
उप्तम्
उप्तौ
उप्तान्
तृतीया
उप्तेन
उप्ताभ्याम्
उप्तैः
चतुर्थी
उप्ताय
उप्ताभ्याम्
उप्तेभ्यः
पञ्चमी
उप्तात् / उप्ताद्
उप्ताभ्याम्
उप्तेभ्यः
षष्ठी
उप्तस्य
उप्तयोः
उप्तानाम्
सप्तमी
उप्ते
उप्तयोः
उप्तेषु
 
एक
द्वि
बहु
प्रथमा
उप्तः
उप्तौ
उप्ताः
सम्बोधन
उप्त
उप्तौ
उप्ताः
द्वितीया
उप्तम्
उप्तौ
उप्तान्
तृतीया
उप्तेन
उप्ताभ्याम्
उप्तैः
चतुर्थी
उप्ताय
उप्ताभ्याम्
उप्तेभ्यः
पञ्चमी
उप्तात् / उप्ताद्
उप्ताभ्याम्
उप्तेभ्यः
षष्ठी
उप्तस्य
उप्तयोः
उप्तानाम्
सप्तमी
उप्ते
उप्तयोः
उप्तेषु


अन्याः