उपासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपासकः
उपासकौ
उपासकाः
सम्बोधन
उपासक
उपासकौ
उपासकाः
द्वितीया
उपासकम्
उपासकौ
उपासकान्
तृतीया
उपासकेन
उपासकाभ्याम्
उपासकैः
चतुर्थी
उपासकाय
उपासकाभ्याम्
उपासकेभ्यः
पञ्चमी
उपासकात् / उपासकाद्
उपासकाभ्याम्
उपासकेभ्यः
षष्ठी
उपासकस्य
उपासकयोः
उपासकानाम्
सप्तमी
उपासके
उपासकयोः
उपासकेषु
 
एक
द्वि
बहु
प्रथमा
उपासकः
उपासकौ
उपासकाः
सम्बोधन
उपासक
उपासकौ
उपासकाः
द्वितीया
उपासकम्
उपासकौ
उपासकान्
तृतीया
उपासकेन
उपासकाभ्याम्
उपासकैः
चतुर्थी
उपासकाय
उपासकाभ्याम्
उपासकेभ्यः
पञ्चमी
उपासकात् / उपासकाद्
उपासकाभ्याम्
उपासकेभ्यः
षष्ठी
उपासकस्य
उपासकयोः
उपासकानाम्
सप्तमी
उपासके
उपासकयोः
उपासकेषु