उपाख्यान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपाख्यानम्
उपाख्याने
उपाख्यानानि
सम्बोधन
उपाख्यान
उपाख्याने
उपाख्यानानि
द्वितीया
उपाख्यानम्
उपाख्याने
उपाख्यानानि
तृतीया
उपाख्यानेन
उपाख्यानाभ्याम्
उपाख्यानैः
चतुर्थी
उपाख्यानाय
उपाख्यानाभ्याम्
उपाख्यानेभ्यः
पञ्चमी
उपाख्यानात् / उपाख्यानाद्
उपाख्यानाभ्याम्
उपाख्यानेभ्यः
षष्ठी
उपाख्यानस्य
उपाख्यानयोः
उपाख्यानानाम्
सप्तमी
उपाख्याने
उपाख्यानयोः
उपाख्यानेषु
 
एक
द्वि
बहु
प्रथमा
उपाख्यानम्
उपाख्याने
उपाख्यानानि
सम्बोधन
उपाख्यान
उपाख्याने
उपाख्यानानि
द्वितीया
उपाख्यानम्
उपाख्याने
उपाख्यानानि
तृतीया
उपाख्यानेन
उपाख्यानाभ्याम्
उपाख्यानैः
चतुर्थी
उपाख्यानाय
उपाख्यानाभ्याम्
उपाख्यानेभ्यः
पञ्चमी
उपाख्यानात् / उपाख्यानाद्
उपाख्यानाभ्याम्
उपाख्यानेभ्यः
षष्ठी
उपाख्यानस्य
उपाख्यानयोः
उपाख्यानानाम्
सप्तमी
उपाख्याने
उपाख्यानयोः
उपाख्यानेषु