उपहस्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपहस्तः
उपहस्तौ
उपहस्ताः
सम्बोधन
उपहस्त
उपहस्तौ
उपहस्ताः
द्वितीया
उपहस्तम्
उपहस्तौ
उपहस्तान्
तृतीया
उपहस्तेन
उपहस्ताभ्याम्
उपहस्तैः
चतुर्थी
उपहस्ताय
उपहस्ताभ्याम्
उपहस्तेभ्यः
पञ्चमी
उपहस्तात् / उपहस्ताद्
उपहस्ताभ्याम्
उपहस्तेभ्यः
षष्ठी
उपहस्तस्य
उपहस्तयोः
उपहस्तानाम्
सप्तमी
उपहस्ते
उपहस्तयोः
उपहस्तेषु
 
एक
द्वि
बहु
प्रथमा
उपहस्तः
उपहस्तौ
उपहस्ताः
सम्बोधन
उपहस्त
उपहस्तौ
उपहस्ताः
द्वितीया
उपहस्तम्
उपहस्तौ
उपहस्तान्
तृतीया
उपहस्तेन
उपहस्ताभ्याम्
उपहस्तैः
चतुर्थी
उपहस्ताय
उपहस्ताभ्याम्
उपहस्तेभ्यः
पञ्चमी
उपहस्तात् / उपहस्ताद्
उपहस्ताभ्याम्
उपहस्तेभ्यः
षष्ठी
उपहस्तस्य
उपहस्तयोः
उपहस्तानाम्
सप्तमी
उपहस्ते
उपहस्तयोः
उपहस्तेषु