उध्रासनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उध्रासनीयः
उध्रासनीयौ
उध्रासनीयाः
सम्बोधन
उध्रासनीय
उध्रासनीयौ
उध्रासनीयाः
द्वितीया
उध्रासनीयम्
उध्रासनीयौ
उध्रासनीयान्
तृतीया
उध्रासनीयेन
उध्रासनीयाभ्याम्
उध्रासनीयैः
चतुर्थी
उध्रासनीयाय
उध्रासनीयाभ्याम्
उध्रासनीयेभ्यः
पञ्चमी
उध्रासनीयात् / उध्रासनीयाद्
उध्रासनीयाभ्याम्
उध्रासनीयेभ्यः
षष्ठी
उध्रासनीयस्य
उध्रासनीययोः
उध्रासनीयानाम्
सप्तमी
उध्रासनीये
उध्रासनीययोः
उध्रासनीयेषु
 
एक
द्वि
बहु
प्रथमा
उध्रासनीयः
उध्रासनीयौ
उध्रासनीयाः
सम्बोधन
उध्रासनीय
उध्रासनीयौ
उध्रासनीयाः
द्वितीया
उध्रासनीयम्
उध्रासनीयौ
उध्रासनीयान्
तृतीया
उध्रासनीयेन
उध्रासनीयाभ्याम्
उध्रासनीयैः
चतुर्थी
उध्रासनीयाय
उध्रासनीयाभ्याम्
उध्रासनीयेभ्यः
पञ्चमी
उध्रासनीयात् / उध्रासनीयाद्
उध्रासनीयाभ्याम्
उध्रासनीयेभ्यः
षष्ठी
उध्रासनीयस्य
उध्रासनीययोः
उध्रासनीयानाम्
सप्तमी
उध्रासनीये
उध्रासनीययोः
उध्रासनीयेषु


अन्याः