उद्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्रः
उद्रौ
उद्राः
सम्बोधन
उद्र
उद्रौ
उद्राः
द्वितीया
उद्रम्
उद्रौ
उद्रान्
तृतीया
उद्रेण
उद्राभ्याम्
उद्रैः
चतुर्थी
उद्राय
उद्राभ्याम्
उद्रेभ्यः
पञ्चमी
उद्रात् / उद्राद्
उद्राभ्याम्
उद्रेभ्यः
षष्ठी
उद्रस्य
उद्रयोः
उद्राणाम्
सप्तमी
उद्रे
उद्रयोः
उद्रेषु
 
एक
द्वि
बहु
प्रथमा
उद्रः
उद्रौ
उद्राः
सम्बोधन
उद्र
उद्रौ
उद्राः
द्वितीया
उद्रम्
उद्रौ
उद्रान्
तृतीया
उद्रेण
उद्राभ्याम्
उद्रैः
चतुर्थी
उद्राय
उद्राभ्याम्
उद्रेभ्यः
पञ्चमी
उद्रात् / उद्राद्
उद्राभ्याम्
उद्रेभ्यः
षष्ठी
उद्रस्य
उद्रयोः
उद्राणाम्
सप्तमी
उद्रे
उद्रयोः
उद्रेषु