उद्धरण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्धरणम्
उद्धरणे
उद्धरणानि
सम्बोधन
उद्धरण
उद्धरणे
उद्धरणानि
द्वितीया
उद्धरणम्
उद्धरणे
उद्धरणानि
तृतीया
उद्धरणेन
उद्धरणाभ्याम्
उद्धरणैः
चतुर्थी
उद्धरणाय
उद्धरणाभ्याम्
उद्धरणेभ्यः
पञ्चमी
उद्धरणात् / उद्धरणाद्
उद्धरणाभ्याम्
उद्धरणेभ्यः
षष्ठी
उद्धरणस्य
उद्धरणयोः
उद्धरणानाम्
सप्तमी
उद्धरणे
उद्धरणयोः
उद्धरणेषु
 
एक
द्वि
बहु
प्रथमा
उद्धरणम्
उद्धरणे
उद्धरणानि
सम्बोधन
उद्धरण
उद्धरणे
उद्धरणानि
द्वितीया
उद्धरणम्
उद्धरणे
उद्धरणानि
तृतीया
उद्धरणेन
उद्धरणाभ्याम्
उद्धरणैः
चतुर्थी
उद्धरणाय
उद्धरणाभ्याम्
उद्धरणेभ्यः
पञ्चमी
उद्धरणात् / उद्धरणाद्
उद्धरणाभ्याम्
उद्धरणेभ्यः
षष्ठी
उद्धरणस्य
उद्धरणयोः
उद्धरणानाम्
सप्तमी
उद्धरणे
उद्धरणयोः
उद्धरणेषु