उद्गातृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्गाता
उद्गातारौ
उद्गातारः
सम्बोधन
उद्गातः
उद्गातारौ
उद्गातारः
द्वितीया
उद्गातारम्
उद्गातारौ
उद्गातॄन्
तृतीया
उद्गात्रा
उद्गातृभ्याम्
उद्गातृभिः
चतुर्थी
उद्गात्रे
उद्गातृभ्याम्
उद्गातृभ्यः
पञ्चमी
उद्गातुः
उद्गातृभ्याम्
उद्गातृभ्यः
षष्ठी
उद्गातुः
उद्गात्रोः
उद्गातॄणाम्
सप्तमी
उद्गातरि
उद्गात्रोः
उद्गातृषु
 
एक
द्वि
बहु
प्रथमा
उद्गाता
उद्गातारौ
उद्गातारः
सम्बोधन
उद्गातः
उद्गातारौ
उद्गातारः
द्वितीया
उद्गातारम्
उद्गातारौ
उद्गातॄन्
तृतीया
उद्गात्रा
उद्गातृभ्याम्
उद्गातृभिः
चतुर्थी
उद्गात्रे
उद्गातृभ्याम्
उद्गातृभ्यः
पञ्चमी
उद्गातुः
उद्गातृभ्याम्
उद्गातृभ्यः
षष्ठी
उद्गातुः
उद्गात्रोः
उद्गातॄणाम्
सप्तमी
उद्गातरि
उद्गात्रोः
उद्गातृषु