उत्पीठिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्पीठिका
उत्पीठिके
उत्पीठिकाः
सम्बोधन
उत्पीठिके
उत्पीठिके
उत्पीठिकाः
द्वितीया
उत्पीठिकाम्
उत्पीठिके
उत्पीठिकाः
तृतीया
उत्पीठिकया
उत्पीठिकाभ्याम्
उत्पीठिकाभिः
चतुर्थी
उत्पीठिकायै
उत्पीठिकाभ्याम्
उत्पीठिकाभ्यः
पञ्चमी
उत्पीठिकायाः
उत्पीठिकाभ्याम्
उत्पीठिकाभ्यः
षष्ठी
उत्पीठिकायाः
उत्पीठिकयोः
उत्पीठिकानाम्
सप्तमी
उत्पीठिकायाम्
उत्पीठिकयोः
उत्पीठिकासु
 
एक
द्वि
बहु
प्रथमा
उत्पीठिका
उत्पीठिके
उत्पीठिकाः
सम्बोधन
उत्पीठिके
उत्पीठिके
उत्पीठिकाः
द्वितीया
उत्पीठिकाम्
उत्पीठिके
उत्पीठिकाः
तृतीया
उत्पीठिकया
उत्पीठिकाभ्याम्
उत्पीठिकाभिः
चतुर्थी
उत्पीठिकायै
उत्पीठिकाभ्याम्
उत्पीठिकाभ्यः
पञ्चमी
उत्पीठिकायाः
उत्पीठिकाभ्याम्
उत्पीठिकाभ्यः
षष्ठी
उत्पीठिकायाः
उत्पीठिकयोः
उत्पीठिकानाम्
सप्तमी
उत्पीठिकायाम्
उत्पीठिकयोः
उत्पीठिकासु