उत्तर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्तरम्
उत्तरे
उत्तराणि
सम्बोधन
उत्तर
उत्तरे
उत्तराणि
द्वितीया
उत्तरम्
उत्तरे
उत्तराणि
तृतीया
उत्तरेण
उत्तराभ्याम्
उत्तरैः
चतुर्थी
उत्तराय
उत्तराभ्याम्
उत्तरेभ्यः
पञ्चमी
उत्तरात् / उत्तराद्
उत्तराभ्याम्
उत्तरेभ्यः
षष्ठी
उत्तरस्य
उत्तरयोः
उत्तराणाम्
सप्तमी
उत्तरे
उत्तरयोः
उत्तरेषु
 
एक
द्वि
बहु
प्रथमा
उत्तरम्
उत्तरे
उत्तराणि
सम्बोधन
उत्तर
उत्तरे
उत्तराणि
द्वितीया
उत्तरम्
उत्तरे
उत्तराणि
तृतीया
उत्तरेण
उत्तराभ्याम्
उत्तरैः
चतुर्थी
उत्तराय
उत्तराभ्याम्
उत्तरेभ्यः
पञ्चमी
उत्तरात् / उत्तराद्
उत्तराभ्याम्
उत्तरेभ्यः
षष्ठी
उत्तरस्य
उत्तरयोः
उत्तराणाम्
सप्तमी
उत्तरे
उत्तरयोः
उत्तरेषु


अन्याः